Sanskrit tools

Sanskrit declension


Declension of सर्वविषय sarvaviṣaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वविषयम् sarvaviṣayam
सर्वविषये sarvaviṣaye
सर्वविषयाणि sarvaviṣayāṇi
Vocative सर्वविषय sarvaviṣaya
सर्वविषये sarvaviṣaye
सर्वविषयाणि sarvaviṣayāṇi
Accusative सर्वविषयम् sarvaviṣayam
सर्वविषये sarvaviṣaye
सर्वविषयाणि sarvaviṣayāṇi
Instrumental सर्वविषयेण sarvaviṣayeṇa
सर्वविषयाभ्याम् sarvaviṣayābhyām
सर्वविषयैः sarvaviṣayaiḥ
Dative सर्वविषयाय sarvaviṣayāya
सर्वविषयाभ्याम् sarvaviṣayābhyām
सर्वविषयेभ्यः sarvaviṣayebhyaḥ
Ablative सर्वविषयात् sarvaviṣayāt
सर्वविषयाभ्याम् sarvaviṣayābhyām
सर्वविषयेभ्यः sarvaviṣayebhyaḥ
Genitive सर्वविषयस्य sarvaviṣayasya
सर्वविषययोः sarvaviṣayayoḥ
सर्वविषयाणाम् sarvaviṣayāṇām
Locative सर्वविषये sarvaviṣaye
सर्वविषययोः sarvaviṣayayoḥ
सर्वविषयेषु sarvaviṣayeṣu