| Singular | Dual | Plural |
Nominativo |
सर्वविषयम्
sarvaviṣayam
|
सर्वविषये
sarvaviṣaye
|
सर्वविषयाणि
sarvaviṣayāṇi
|
Vocativo |
सर्वविषय
sarvaviṣaya
|
सर्वविषये
sarvaviṣaye
|
सर्वविषयाणि
sarvaviṣayāṇi
|
Acusativo |
सर्वविषयम्
sarvaviṣayam
|
सर्वविषये
sarvaviṣaye
|
सर्वविषयाणि
sarvaviṣayāṇi
|
Instrumental |
सर्वविषयेण
sarvaviṣayeṇa
|
सर्वविषयाभ्याम्
sarvaviṣayābhyām
|
सर्वविषयैः
sarvaviṣayaiḥ
|
Dativo |
सर्वविषयाय
sarvaviṣayāya
|
सर्वविषयाभ्याम्
sarvaviṣayābhyām
|
सर्वविषयेभ्यः
sarvaviṣayebhyaḥ
|
Ablativo |
सर्वविषयात्
sarvaviṣayāt
|
सर्वविषयाभ्याम्
sarvaviṣayābhyām
|
सर्वविषयेभ्यः
sarvaviṣayebhyaḥ
|
Genitivo |
सर्वविषयस्य
sarvaviṣayasya
|
सर्वविषययोः
sarvaviṣayayoḥ
|
सर्वविषयाणाम्
sarvaviṣayāṇām
|
Locativo |
सर्वविषये
sarvaviṣaye
|
सर्वविषययोः
sarvaviṣayayoḥ
|
सर्वविषयेषु
sarvaviṣayeṣu
|