Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वविषय sarvaviṣaya, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वविषयम् sarvaviṣayam
सर्वविषये sarvaviṣaye
सर्वविषयाणि sarvaviṣayāṇi
Vocativo सर्वविषय sarvaviṣaya
सर्वविषये sarvaviṣaye
सर्वविषयाणि sarvaviṣayāṇi
Acusativo सर्वविषयम् sarvaviṣayam
सर्वविषये sarvaviṣaye
सर्वविषयाणि sarvaviṣayāṇi
Instrumental सर्वविषयेण sarvaviṣayeṇa
सर्वविषयाभ्याम् sarvaviṣayābhyām
सर्वविषयैः sarvaviṣayaiḥ
Dativo सर्वविषयाय sarvaviṣayāya
सर्वविषयाभ्याम् sarvaviṣayābhyām
सर्वविषयेभ्यः sarvaviṣayebhyaḥ
Ablativo सर्वविषयात् sarvaviṣayāt
सर्वविषयाभ्याम् sarvaviṣayābhyām
सर्वविषयेभ्यः sarvaviṣayebhyaḥ
Genitivo सर्वविषयस्य sarvaviṣayasya
सर्वविषययोः sarvaviṣayayoḥ
सर्वविषयाणाम् sarvaviṣayāṇām
Locativo सर्वविषये sarvaviṣaye
सर्वविषययोः sarvaviṣayayoḥ
सर्वविषयेषु sarvaviṣayeṣu