| Singular | Dual | Plural |
Nominative |
सर्ववेदमयः
sarvavedamayaḥ
|
सर्ववेदमयौ
sarvavedamayau
|
सर्ववेदमयाः
sarvavedamayāḥ
|
Vocative |
सर्ववेदमय
sarvavedamaya
|
सर्ववेदमयौ
sarvavedamayau
|
सर्ववेदमयाः
sarvavedamayāḥ
|
Accusative |
सर्ववेदमयम्
sarvavedamayam
|
सर्ववेदमयौ
sarvavedamayau
|
सर्ववेदमयान्
sarvavedamayān
|
Instrumental |
सर्ववेदमयेन
sarvavedamayena
|
सर्ववेदमयाभ्याम्
sarvavedamayābhyām
|
सर्ववेदमयैः
sarvavedamayaiḥ
|
Dative |
सर्ववेदमयाय
sarvavedamayāya
|
सर्ववेदमयाभ्याम्
sarvavedamayābhyām
|
सर्ववेदमयेभ्यः
sarvavedamayebhyaḥ
|
Ablative |
सर्ववेदमयात्
sarvavedamayāt
|
सर्ववेदमयाभ्याम्
sarvavedamayābhyām
|
सर्ववेदमयेभ्यः
sarvavedamayebhyaḥ
|
Genitive |
सर्ववेदमयस्य
sarvavedamayasya
|
सर्ववेदमययोः
sarvavedamayayoḥ
|
सर्ववेदमयानाम्
sarvavedamayānām
|
Locative |
सर्ववेदमये
sarvavedamaye
|
सर्ववेदमययोः
sarvavedamayayoḥ
|
सर्ववेदमयेषु
sarvavedamayeṣu
|