Sanskrit tools

Sanskrit declension


Declension of सर्ववेदमय sarvavedamaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववेदमयः sarvavedamayaḥ
सर्ववेदमयौ sarvavedamayau
सर्ववेदमयाः sarvavedamayāḥ
Vocative सर्ववेदमय sarvavedamaya
सर्ववेदमयौ sarvavedamayau
सर्ववेदमयाः sarvavedamayāḥ
Accusative सर्ववेदमयम् sarvavedamayam
सर्ववेदमयौ sarvavedamayau
सर्ववेदमयान् sarvavedamayān
Instrumental सर्ववेदमयेन sarvavedamayena
सर्ववेदमयाभ्याम् sarvavedamayābhyām
सर्ववेदमयैः sarvavedamayaiḥ
Dative सर्ववेदमयाय sarvavedamayāya
सर्ववेदमयाभ्याम् sarvavedamayābhyām
सर्ववेदमयेभ्यः sarvavedamayebhyaḥ
Ablative सर्ववेदमयात् sarvavedamayāt
सर्ववेदमयाभ्याम् sarvavedamayābhyām
सर्ववेदमयेभ्यः sarvavedamayebhyaḥ
Genitive सर्ववेदमयस्य sarvavedamayasya
सर्ववेदमययोः sarvavedamayayoḥ
सर्ववेदमयानाम् sarvavedamayānām
Locative सर्ववेदमये sarvavedamaye
सर्ववेदमययोः sarvavedamayayoḥ
सर्ववेदमयेषु sarvavedamayeṣu