| Singular | Dual | Plural |
Nominativo |
सर्ववेदमयः
sarvavedamayaḥ
|
सर्ववेदमयौ
sarvavedamayau
|
सर्ववेदमयाः
sarvavedamayāḥ
|
Vocativo |
सर्ववेदमय
sarvavedamaya
|
सर्ववेदमयौ
sarvavedamayau
|
सर्ववेदमयाः
sarvavedamayāḥ
|
Acusativo |
सर्ववेदमयम्
sarvavedamayam
|
सर्ववेदमयौ
sarvavedamayau
|
सर्ववेदमयान्
sarvavedamayān
|
Instrumental |
सर्ववेदमयेन
sarvavedamayena
|
सर्ववेदमयाभ्याम्
sarvavedamayābhyām
|
सर्ववेदमयैः
sarvavedamayaiḥ
|
Dativo |
सर्ववेदमयाय
sarvavedamayāya
|
सर्ववेदमयाभ्याम्
sarvavedamayābhyām
|
सर्ववेदमयेभ्यः
sarvavedamayebhyaḥ
|
Ablativo |
सर्ववेदमयात्
sarvavedamayāt
|
सर्ववेदमयाभ्याम्
sarvavedamayābhyām
|
सर्ववेदमयेभ्यः
sarvavedamayebhyaḥ
|
Genitivo |
सर्ववेदमयस्य
sarvavedamayasya
|
सर्ववेदमययोः
sarvavedamayayoḥ
|
सर्ववेदमयानाम्
sarvavedamayānām
|
Locativo |
सर्ववेदमये
sarvavedamaye
|
सर्ववेदमययोः
sarvavedamayayoḥ
|
सर्ववेदमयेषु
sarvavedamayeṣu
|