Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्ववेदमय sarvavedamaya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्ववेदमयः sarvavedamayaḥ
सर्ववेदमयौ sarvavedamayau
सर्ववेदमयाः sarvavedamayāḥ
Vocativo सर्ववेदमय sarvavedamaya
सर्ववेदमयौ sarvavedamayau
सर्ववेदमयाः sarvavedamayāḥ
Acusativo सर्ववेदमयम् sarvavedamayam
सर्ववेदमयौ sarvavedamayau
सर्ववेदमयान् sarvavedamayān
Instrumental सर्ववेदमयेन sarvavedamayena
सर्ववेदमयाभ्याम् sarvavedamayābhyām
सर्ववेदमयैः sarvavedamayaiḥ
Dativo सर्ववेदमयाय sarvavedamayāya
सर्ववेदमयाभ्याम् sarvavedamayābhyām
सर्ववेदमयेभ्यः sarvavedamayebhyaḥ
Ablativo सर्ववेदमयात् sarvavedamayāt
सर्ववेदमयाभ्याम् sarvavedamayābhyām
सर्ववेदमयेभ्यः sarvavedamayebhyaḥ
Genitivo सर्ववेदमयस्य sarvavedamayasya
सर्ववेदमययोः sarvavedamayayoḥ
सर्ववेदमयानाम् sarvavedamayānām
Locativo सर्ववेदमये sarvavedamaye
सर्ववेदमययोः sarvavedamayayoḥ
सर्ववेदमयेषु sarvavedamayeṣu