Sanskrit tools

Sanskrit declension


Declension of सर्ववेदसा sarvavedasā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्ववेदसा sarvavedasā
सर्ववेदसे sarvavedase
सर्ववेदसाः sarvavedasāḥ
Vocative सर्ववेदसे sarvavedase
सर्ववेदसे sarvavedase
सर्ववेदसाः sarvavedasāḥ
Accusative सर्ववेदसाम् sarvavedasām
सर्ववेदसे sarvavedase
सर्ववेदसाः sarvavedasāḥ
Instrumental सर्ववेदसया sarvavedasayā
सर्ववेदसाभ्याम् sarvavedasābhyām
सर्ववेदसाभिः sarvavedasābhiḥ
Dative सर्ववेदसायै sarvavedasāyai
सर्ववेदसाभ्याम् sarvavedasābhyām
सर्ववेदसाभ्यः sarvavedasābhyaḥ
Ablative सर्ववेदसायाः sarvavedasāyāḥ
सर्ववेदसाभ्याम् sarvavedasābhyām
सर्ववेदसाभ्यः sarvavedasābhyaḥ
Genitive सर्ववेदसायाः sarvavedasāyāḥ
सर्ववेदसयोः sarvavedasayoḥ
सर्ववेदसानाम् sarvavedasānām
Locative सर्ववेदसायाम् sarvavedasāyām
सर्ववेदसयोः sarvavedasayoḥ
सर्ववेदसासु sarvavedasāsu