| Singular | Dual | Plural |
Nominativo |
सर्ववेदसा
sarvavedasā
|
सर्ववेदसे
sarvavedase
|
सर्ववेदसाः
sarvavedasāḥ
|
Vocativo |
सर्ववेदसे
sarvavedase
|
सर्ववेदसे
sarvavedase
|
सर्ववेदसाः
sarvavedasāḥ
|
Acusativo |
सर्ववेदसाम्
sarvavedasām
|
सर्ववेदसे
sarvavedase
|
सर्ववेदसाः
sarvavedasāḥ
|
Instrumental |
सर्ववेदसया
sarvavedasayā
|
सर्ववेदसाभ्याम्
sarvavedasābhyām
|
सर्ववेदसाभिः
sarvavedasābhiḥ
|
Dativo |
सर्ववेदसायै
sarvavedasāyai
|
सर्ववेदसाभ्याम्
sarvavedasābhyām
|
सर्ववेदसाभ्यः
sarvavedasābhyaḥ
|
Ablativo |
सर्ववेदसायाः
sarvavedasāyāḥ
|
सर्ववेदसाभ्याम्
sarvavedasābhyām
|
सर्ववेदसाभ्यः
sarvavedasābhyaḥ
|
Genitivo |
सर्ववेदसायाः
sarvavedasāyāḥ
|
सर्ववेदसयोः
sarvavedasayoḥ
|
सर्ववेदसानाम्
sarvavedasānām
|
Locativo |
सर्ववेदसायाम्
sarvavedasāyām
|
सर्ववेदसयोः
sarvavedasayoḥ
|
सर्ववेदसासु
sarvavedasāsu
|