Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्ववेदसा sarvavedasā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्ववेदसा sarvavedasā
सर्ववेदसे sarvavedase
सर्ववेदसाः sarvavedasāḥ
Vocativo सर्ववेदसे sarvavedase
सर्ववेदसे sarvavedase
सर्ववेदसाः sarvavedasāḥ
Acusativo सर्ववेदसाम् sarvavedasām
सर्ववेदसे sarvavedase
सर्ववेदसाः sarvavedasāḥ
Instrumental सर्ववेदसया sarvavedasayā
सर्ववेदसाभ्याम् sarvavedasābhyām
सर्ववेदसाभिः sarvavedasābhiḥ
Dativo सर्ववेदसायै sarvavedasāyai
सर्ववेदसाभ्याम् sarvavedasābhyām
सर्ववेदसाभ्यः sarvavedasābhyaḥ
Ablativo सर्ववेदसायाः sarvavedasāyāḥ
सर्ववेदसाभ्याम् sarvavedasābhyām
सर्ववेदसाभ्यः sarvavedasābhyaḥ
Genitivo सर्ववेदसायाः sarvavedasāyāḥ
सर्ववेदसयोः sarvavedasayoḥ
सर्ववेदसानाम् sarvavedasānām
Locativo सर्ववेदसायाम् sarvavedasāyām
सर्ववेदसयोः sarvavedasayoḥ
सर्ववेदसासु sarvavedasāsu