Sanskrit tools

Sanskrit declension


Declension of सर्ववेदिन् sarvavedin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्ववेदी sarvavedī
सर्ववेदिनौ sarvavedinau
सर्ववेदिनः sarvavedinaḥ
Vocative सर्ववेदिन् sarvavedin
सर्ववेदिनौ sarvavedinau
सर्ववेदिनः sarvavedinaḥ
Accusative सर्ववेदिनम् sarvavedinam
सर्ववेदिनौ sarvavedinau
सर्ववेदिनः sarvavedinaḥ
Instrumental सर्ववेदिना sarvavedinā
सर्ववेदिभ्याम् sarvavedibhyām
सर्ववेदिभिः sarvavedibhiḥ
Dative सर्ववेदिने sarvavedine
सर्ववेदिभ्याम् sarvavedibhyām
सर्ववेदिभ्यः sarvavedibhyaḥ
Ablative सर्ववेदिनः sarvavedinaḥ
सर्ववेदिभ्याम् sarvavedibhyām
सर्ववेदिभ्यः sarvavedibhyaḥ
Genitive सर्ववेदिनः sarvavedinaḥ
सर्ववेदिनोः sarvavedinoḥ
सर्ववेदिनाम् sarvavedinām
Locative सर्ववेदिनि sarvavedini
सर्ववेदिनोः sarvavedinoḥ
सर्ववेदिषु sarvavediṣu