Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्ववेदिन् sarvavedin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo सर्ववेदी sarvavedī
सर्ववेदिनौ sarvavedinau
सर्ववेदिनः sarvavedinaḥ
Vocativo सर्ववेदिन् sarvavedin
सर्ववेदिनौ sarvavedinau
सर्ववेदिनः sarvavedinaḥ
Acusativo सर्ववेदिनम् sarvavedinam
सर्ववेदिनौ sarvavedinau
सर्ववेदिनः sarvavedinaḥ
Instrumental सर्ववेदिना sarvavedinā
सर्ववेदिभ्याम् sarvavedibhyām
सर्ववेदिभिः sarvavedibhiḥ
Dativo सर्ववेदिने sarvavedine
सर्ववेदिभ्याम् sarvavedibhyām
सर्ववेदिभ्यः sarvavedibhyaḥ
Ablativo सर्ववेदिनः sarvavedinaḥ
सर्ववेदिभ्याम् sarvavedibhyām
सर्ववेदिभ्यः sarvavedibhyaḥ
Genitivo सर्ववेदिनः sarvavedinaḥ
सर्ववेदिनोः sarvavedinoḥ
सर्ववेदिनाम् sarvavedinām
Locativo सर्ववेदिनि sarvavedini
सर्ववेदिनोः sarvavedinoḥ
सर्ववेदिषु sarvavediṣu