| Singular | Dual | Plural |
Nominativo |
सर्ववेदी
sarvavedī
|
सर्ववेदिनौ
sarvavedinau
|
सर्ववेदिनः
sarvavedinaḥ
|
Vocativo |
सर्ववेदिन्
sarvavedin
|
सर्ववेदिनौ
sarvavedinau
|
सर्ववेदिनः
sarvavedinaḥ
|
Acusativo |
सर्ववेदिनम्
sarvavedinam
|
सर्ववेदिनौ
sarvavedinau
|
सर्ववेदिनः
sarvavedinaḥ
|
Instrumental |
सर्ववेदिना
sarvavedinā
|
सर्ववेदिभ्याम्
sarvavedibhyām
|
सर्ववेदिभिः
sarvavedibhiḥ
|
Dativo |
सर्ववेदिने
sarvavedine
|
सर्ववेदिभ्याम्
sarvavedibhyām
|
सर्ववेदिभ्यः
sarvavedibhyaḥ
|
Ablativo |
सर्ववेदिनः
sarvavedinaḥ
|
सर्ववेदिभ्याम्
sarvavedibhyām
|
सर्ववेदिभ्यः
sarvavedibhyaḥ
|
Genitivo |
सर्ववेदिनः
sarvavedinaḥ
|
सर्ववेदिनोः
sarvavedinoḥ
|
सर्ववेदिनाम्
sarvavedinām
|
Locativo |
सर्ववेदिनि
sarvavedini
|
सर्ववेदिनोः
sarvavedinoḥ
|
सर्ववेदिषु
sarvavediṣu
|