Sanskrit tools

Sanskrit declension


Declension of सर्ववेदिनी sarvavedinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्ववेदिनी sarvavedinī
सर्ववेदिन्यौ sarvavedinyau
सर्ववेदिन्यः sarvavedinyaḥ
Vocative सर्ववेदिनि sarvavedini
सर्ववेदिन्यौ sarvavedinyau
सर्ववेदिन्यः sarvavedinyaḥ
Accusative सर्ववेदिनीम् sarvavedinīm
सर्ववेदिन्यौ sarvavedinyau
सर्ववेदिनीः sarvavedinīḥ
Instrumental सर्ववेदिन्या sarvavedinyā
सर्ववेदिनीभ्याम् sarvavedinībhyām
सर्ववेदिनीभिः sarvavedinībhiḥ
Dative सर्ववेदिन्यै sarvavedinyai
सर्ववेदिनीभ्याम् sarvavedinībhyām
सर्ववेदिनीभ्यः sarvavedinībhyaḥ
Ablative सर्ववेदिन्याः sarvavedinyāḥ
सर्ववेदिनीभ्याम् sarvavedinībhyām
सर्ववेदिनीभ्यः sarvavedinībhyaḥ
Genitive सर्ववेदिन्याः sarvavedinyāḥ
सर्ववेदिन्योः sarvavedinyoḥ
सर्ववेदिनीनाम् sarvavedinīnām
Locative सर्ववेदिन्याम् sarvavedinyām
सर्ववेदिन्योः sarvavedinyoḥ
सर्ववेदिनीषु sarvavedinīṣu