| Singular | Dual | Plural |
Nominativo |
सर्ववेदिनी
sarvavedinī
|
सर्ववेदिन्यौ
sarvavedinyau
|
सर्ववेदिन्यः
sarvavedinyaḥ
|
Vocativo |
सर्ववेदिनि
sarvavedini
|
सर्ववेदिन्यौ
sarvavedinyau
|
सर्ववेदिन्यः
sarvavedinyaḥ
|
Acusativo |
सर्ववेदिनीम्
sarvavedinīm
|
सर्ववेदिन्यौ
sarvavedinyau
|
सर्ववेदिनीः
sarvavedinīḥ
|
Instrumental |
सर्ववेदिन्या
sarvavedinyā
|
सर्ववेदिनीभ्याम्
sarvavedinībhyām
|
सर्ववेदिनीभिः
sarvavedinībhiḥ
|
Dativo |
सर्ववेदिन्यै
sarvavedinyai
|
सर्ववेदिनीभ्याम्
sarvavedinībhyām
|
सर्ववेदिनीभ्यः
sarvavedinībhyaḥ
|
Ablativo |
सर्ववेदिन्याः
sarvavedinyāḥ
|
सर्ववेदिनीभ्याम्
sarvavedinībhyām
|
सर्ववेदिनीभ्यः
sarvavedinībhyaḥ
|
Genitivo |
सर्ववेदिन्याः
sarvavedinyāḥ
|
सर्ववेदिन्योः
sarvavedinyoḥ
|
सर्ववेदिनीनाम्
sarvavedinīnām
|
Locativo |
सर्ववेदिन्याम्
sarvavedinyām
|
सर्ववेदिन्योः
sarvavedinyoḥ
|
सर्ववेदिनीषु
sarvavedinīṣu
|