Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्ववेदिनी sarvavedinī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo सर्ववेदिनी sarvavedinī
सर्ववेदिन्यौ sarvavedinyau
सर्ववेदिन्यः sarvavedinyaḥ
Vocativo सर्ववेदिनि sarvavedini
सर्ववेदिन्यौ sarvavedinyau
सर्ववेदिन्यः sarvavedinyaḥ
Acusativo सर्ववेदिनीम् sarvavedinīm
सर्ववेदिन्यौ sarvavedinyau
सर्ववेदिनीः sarvavedinīḥ
Instrumental सर्ववेदिन्या sarvavedinyā
सर्ववेदिनीभ्याम् sarvavedinībhyām
सर्ववेदिनीभिः sarvavedinībhiḥ
Dativo सर्ववेदिन्यै sarvavedinyai
सर्ववेदिनीभ्याम् sarvavedinībhyām
सर्ववेदिनीभ्यः sarvavedinībhyaḥ
Ablativo सर्ववेदिन्याः sarvavedinyāḥ
सर्ववेदिनीभ्याम् sarvavedinībhyām
सर्ववेदिनीभ्यः sarvavedinībhyaḥ
Genitivo सर्ववेदिन्याः sarvavedinyāḥ
सर्ववेदिन्योः sarvavedinyoḥ
सर्ववेदिनीनाम् sarvavedinīnām
Locativo सर्ववेदिन्याम् sarvavedinyām
सर्ववेदिन्योः sarvavedinyoḥ
सर्ववेदिनीषु sarvavedinīṣu