Singular | Dual | Plural | |
Nominative |
सर्वशान्तिः
sarvaśāntiḥ |
सर्वशान्ती
sarvaśāntī |
सर्वशान्तयः
sarvaśāntayaḥ |
Vocative |
सर्वशान्ते
sarvaśānte |
सर्वशान्ती
sarvaśāntī |
सर्वशान्तयः
sarvaśāntayaḥ |
Accusative |
सर्वशान्तिम्
sarvaśāntim |
सर्वशान्ती
sarvaśāntī |
सर्वशान्तीः
sarvaśāntīḥ |
Instrumental |
सर्वशान्त्या
sarvaśāntyā |
सर्वशान्तिभ्याम्
sarvaśāntibhyām |
सर्वशान्तिभिः
sarvaśāntibhiḥ |
Dative |
सर्वशान्तये
sarvaśāntaye सर्वशान्त्यै sarvaśāntyai |
सर्वशान्तिभ्याम्
sarvaśāntibhyām |
सर्वशान्तिभ्यः
sarvaśāntibhyaḥ |
Ablative |
सर्वशान्तेः
sarvaśānteḥ सर्वशान्त्याः sarvaśāntyāḥ |
सर्वशान्तिभ्याम्
sarvaśāntibhyām |
सर्वशान्तिभ्यः
sarvaśāntibhyaḥ |
Genitive |
सर्वशान्तेः
sarvaśānteḥ सर्वशान्त्याः sarvaśāntyāḥ |
सर्वशान्त्योः
sarvaśāntyoḥ |
सर्वशान्तीनाम्
sarvaśāntīnām |
Locative |
सर्वशान्तौ
sarvaśāntau सर्वशान्त्याम् sarvaśāntyām |
सर्वशान्त्योः
sarvaśāntyoḥ |
सर्वशान्तिषु
sarvaśāntiṣu |