Sanskrit tools

Sanskrit declension


Declension of सर्वशान्ति sarvaśānti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशान्तिः sarvaśāntiḥ
सर्वशान्ती sarvaśāntī
सर्वशान्तयः sarvaśāntayaḥ
Vocative सर्वशान्ते sarvaśānte
सर्वशान्ती sarvaśāntī
सर्वशान्तयः sarvaśāntayaḥ
Accusative सर्वशान्तिम् sarvaśāntim
सर्वशान्ती sarvaśāntī
सर्वशान्तीः sarvaśāntīḥ
Instrumental सर्वशान्त्या sarvaśāntyā
सर्वशान्तिभ्याम् sarvaśāntibhyām
सर्वशान्तिभिः sarvaśāntibhiḥ
Dative सर्वशान्तये sarvaśāntaye
सर्वशान्त्यै sarvaśāntyai
सर्वशान्तिभ्याम् sarvaśāntibhyām
सर्वशान्तिभ्यः sarvaśāntibhyaḥ
Ablative सर्वशान्तेः sarvaśānteḥ
सर्वशान्त्याः sarvaśāntyāḥ
सर्वशान्तिभ्याम् sarvaśāntibhyām
सर्वशान्तिभ्यः sarvaśāntibhyaḥ
Genitive सर्वशान्तेः sarvaśānteḥ
सर्वशान्त्याः sarvaśāntyāḥ
सर्वशान्त्योः sarvaśāntyoḥ
सर्वशान्तीनाम् sarvaśāntīnām
Locative सर्वशान्तौ sarvaśāntau
सर्वशान्त्याम् sarvaśāntyām
सर्वशान्त्योः sarvaśāntyoḥ
सर्वशान्तिषु sarvaśāntiṣu