Singular | Dual | Plural | |
Nominativo |
सर्वशान्तिः
sarvaśāntiḥ |
सर्वशान्ती
sarvaśāntī |
सर्वशान्तयः
sarvaśāntayaḥ |
Vocativo |
सर्वशान्ते
sarvaśānte |
सर्वशान्ती
sarvaśāntī |
सर्वशान्तयः
sarvaśāntayaḥ |
Acusativo |
सर्वशान्तिम्
sarvaśāntim |
सर्वशान्ती
sarvaśāntī |
सर्वशान्तीः
sarvaśāntīḥ |
Instrumental |
सर्वशान्त्या
sarvaśāntyā |
सर्वशान्तिभ्याम्
sarvaśāntibhyām |
सर्वशान्तिभिः
sarvaśāntibhiḥ |
Dativo |
सर्वशान्तये
sarvaśāntaye सर्वशान्त्यै sarvaśāntyai |
सर्वशान्तिभ्याम्
sarvaśāntibhyām |
सर्वशान्तिभ्यः
sarvaśāntibhyaḥ |
Ablativo |
सर्वशान्तेः
sarvaśānteḥ सर्वशान्त्याः sarvaśāntyāḥ |
सर्वशान्तिभ्याम्
sarvaśāntibhyām |
सर्वशान्तिभ्यः
sarvaśāntibhyaḥ |
Genitivo |
सर्वशान्तेः
sarvaśānteḥ सर्वशान्त्याः sarvaśāntyāḥ |
सर्वशान्त्योः
sarvaśāntyoḥ |
सर्वशान्तीनाम्
sarvaśāntīnām |
Locativo |
सर्वशान्तौ
sarvaśāntau सर्वशान्त्याम् sarvaśāntyām |
सर्वशान्त्योः
sarvaśāntyoḥ |
सर्वशान्तिषु
sarvaśāntiṣu |