Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वशान्ति sarvaśānti, f.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वशान्तिः sarvaśāntiḥ
सर्वशान्ती sarvaśāntī
सर्वशान्तयः sarvaśāntayaḥ
Vocativo सर्वशान्ते sarvaśānte
सर्वशान्ती sarvaśāntī
सर्वशान्तयः sarvaśāntayaḥ
Acusativo सर्वशान्तिम् sarvaśāntim
सर्वशान्ती sarvaśāntī
सर्वशान्तीः sarvaśāntīḥ
Instrumental सर्वशान्त्या sarvaśāntyā
सर्वशान्तिभ्याम् sarvaśāntibhyām
सर्वशान्तिभिः sarvaśāntibhiḥ
Dativo सर्वशान्तये sarvaśāntaye
सर्वशान्त्यै sarvaśāntyai
सर्वशान्तिभ्याम् sarvaśāntibhyām
सर्वशान्तिभ्यः sarvaśāntibhyaḥ
Ablativo सर्वशान्तेः sarvaśānteḥ
सर्वशान्त्याः sarvaśāntyāḥ
सर्वशान्तिभ्याम् sarvaśāntibhyām
सर्वशान्तिभ्यः sarvaśāntibhyaḥ
Genitivo सर्वशान्तेः sarvaśānteḥ
सर्वशान्त्याः sarvaśāntyāḥ
सर्वशान्त्योः sarvaśāntyoḥ
सर्वशान्तीनाम् sarvaśāntīnām
Locativo सर्वशान्तौ sarvaśāntau
सर्वशान्त्याम् sarvaśāntyām
सर्वशान्त्योः sarvaśāntyoḥ
सर्वशान्तिषु sarvaśāntiṣu