Sanskrit tools

Sanskrit declension


Declension of सर्वशून्या sarvaśūnyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशून्या sarvaśūnyā
सर्वशून्ये sarvaśūnye
सर्वशून्याः sarvaśūnyāḥ
Vocative सर्वशून्ये sarvaśūnye
सर्वशून्ये sarvaśūnye
सर्वशून्याः sarvaśūnyāḥ
Accusative सर्वशून्याम् sarvaśūnyām
सर्वशून्ये sarvaśūnye
सर्वशून्याः sarvaśūnyāḥ
Instrumental सर्वशून्यया sarvaśūnyayā
सर्वशून्याभ्याम् sarvaśūnyābhyām
सर्वशून्याभिः sarvaśūnyābhiḥ
Dative सर्वशून्यायै sarvaśūnyāyai
सर्वशून्याभ्याम् sarvaśūnyābhyām
सर्वशून्याभ्यः sarvaśūnyābhyaḥ
Ablative सर्वशून्यायाः sarvaśūnyāyāḥ
सर्वशून्याभ्याम् sarvaśūnyābhyām
सर्वशून्याभ्यः sarvaśūnyābhyaḥ
Genitive सर्वशून्यायाः sarvaśūnyāyāḥ
सर्वशून्ययोः sarvaśūnyayoḥ
सर्वशून्यानाम् sarvaśūnyānām
Locative सर्वशून्यायाम् sarvaśūnyāyām
सर्वशून्ययोः sarvaśūnyayoḥ
सर्वशून्यासु sarvaśūnyāsu