| Singular | Dual | Plural |
Nominativo |
सर्वशून्या
sarvaśūnyā
|
सर्वशून्ये
sarvaśūnye
|
सर्वशून्याः
sarvaśūnyāḥ
|
Vocativo |
सर्वशून्ये
sarvaśūnye
|
सर्वशून्ये
sarvaśūnye
|
सर्वशून्याः
sarvaśūnyāḥ
|
Acusativo |
सर्वशून्याम्
sarvaśūnyām
|
सर्वशून्ये
sarvaśūnye
|
सर्वशून्याः
sarvaśūnyāḥ
|
Instrumental |
सर्वशून्यया
sarvaśūnyayā
|
सर्वशून्याभ्याम्
sarvaśūnyābhyām
|
सर्वशून्याभिः
sarvaśūnyābhiḥ
|
Dativo |
सर्वशून्यायै
sarvaśūnyāyai
|
सर्वशून्याभ्याम्
sarvaśūnyābhyām
|
सर्वशून्याभ्यः
sarvaśūnyābhyaḥ
|
Ablativo |
सर्वशून्यायाः
sarvaśūnyāyāḥ
|
सर्वशून्याभ्याम्
sarvaśūnyābhyām
|
सर्वशून्याभ्यः
sarvaśūnyābhyaḥ
|
Genitivo |
सर्वशून्यायाः
sarvaśūnyāyāḥ
|
सर्वशून्ययोः
sarvaśūnyayoḥ
|
सर्वशून्यानाम्
sarvaśūnyānām
|
Locativo |
सर्वशून्यायाम्
sarvaśūnyāyām
|
सर्वशून्ययोः
sarvaśūnyayoḥ
|
सर्वशून्यासु
sarvaśūnyāsu
|