Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वशून्या sarvaśūnyā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वशून्या sarvaśūnyā
सर्वशून्ये sarvaśūnye
सर्वशून्याः sarvaśūnyāḥ
Vocativo सर्वशून्ये sarvaśūnye
सर्वशून्ये sarvaśūnye
सर्वशून्याः sarvaśūnyāḥ
Acusativo सर्वशून्याम् sarvaśūnyām
सर्वशून्ये sarvaśūnye
सर्वशून्याः sarvaśūnyāḥ
Instrumental सर्वशून्यया sarvaśūnyayā
सर्वशून्याभ्याम् sarvaśūnyābhyām
सर्वशून्याभिः sarvaśūnyābhiḥ
Dativo सर्वशून्यायै sarvaśūnyāyai
सर्वशून्याभ्याम् sarvaśūnyābhyām
सर्वशून्याभ्यः sarvaśūnyābhyaḥ
Ablativo सर्वशून्यायाः sarvaśūnyāyāḥ
सर्वशून्याभ्याम् sarvaśūnyābhyām
सर्वशून्याभ्यः sarvaśūnyābhyaḥ
Genitivo सर्वशून्यायाः sarvaśūnyāyāḥ
सर्वशून्ययोः sarvaśūnyayoḥ
सर्वशून्यानाम् sarvaśūnyānām
Locativo सर्वशून्यायाम् sarvaśūnyāyām
सर्वशून्ययोः sarvaśūnyayoḥ
सर्वशून्यासु sarvaśūnyāsu