Sanskrit tools

Sanskrit declension


Declension of सर्वशून्यत्व sarvaśūnyatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशून्यत्वम् sarvaśūnyatvam
सर्वशून्यत्वे sarvaśūnyatve
सर्वशून्यत्वानि sarvaśūnyatvāni
Vocative सर्वशून्यत्व sarvaśūnyatva
सर्वशून्यत्वे sarvaśūnyatve
सर्वशून्यत्वानि sarvaśūnyatvāni
Accusative सर्वशून्यत्वम् sarvaśūnyatvam
सर्वशून्यत्वे sarvaśūnyatve
सर्वशून्यत्वानि sarvaśūnyatvāni
Instrumental सर्वशून्यत्वेन sarvaśūnyatvena
सर्वशून्यत्वाभ्याम् sarvaśūnyatvābhyām
सर्वशून्यत्वैः sarvaśūnyatvaiḥ
Dative सर्वशून्यत्वाय sarvaśūnyatvāya
सर्वशून्यत्वाभ्याम् sarvaśūnyatvābhyām
सर्वशून्यत्वेभ्यः sarvaśūnyatvebhyaḥ
Ablative सर्वशून्यत्वात् sarvaśūnyatvāt
सर्वशून्यत्वाभ्याम् sarvaśūnyatvābhyām
सर्वशून्यत्वेभ्यः sarvaśūnyatvebhyaḥ
Genitive सर्वशून्यत्वस्य sarvaśūnyatvasya
सर्वशून्यत्वयोः sarvaśūnyatvayoḥ
सर्वशून्यत्वानाम् sarvaśūnyatvānām
Locative सर्वशून्यत्वे sarvaśūnyatve
सर्वशून्यत्वयोः sarvaśūnyatvayoḥ
सर्वशून्यत्वेषु sarvaśūnyatveṣu