| Singular | Dual | Plural |
Nominativo |
सर्वशून्यत्वम्
sarvaśūnyatvam
|
सर्वशून्यत्वे
sarvaśūnyatve
|
सर्वशून्यत्वानि
sarvaśūnyatvāni
|
Vocativo |
सर्वशून्यत्व
sarvaśūnyatva
|
सर्वशून्यत्वे
sarvaśūnyatve
|
सर्वशून्यत्वानि
sarvaśūnyatvāni
|
Acusativo |
सर्वशून्यत्वम्
sarvaśūnyatvam
|
सर्वशून्यत्वे
sarvaśūnyatve
|
सर्वशून्यत्वानि
sarvaśūnyatvāni
|
Instrumental |
सर्वशून्यत्वेन
sarvaśūnyatvena
|
सर्वशून्यत्वाभ्याम्
sarvaśūnyatvābhyām
|
सर्वशून्यत्वैः
sarvaśūnyatvaiḥ
|
Dativo |
सर्वशून्यत्वाय
sarvaśūnyatvāya
|
सर्वशून्यत्वाभ्याम्
sarvaśūnyatvābhyām
|
सर्वशून्यत्वेभ्यः
sarvaśūnyatvebhyaḥ
|
Ablativo |
सर्वशून्यत्वात्
sarvaśūnyatvāt
|
सर्वशून्यत्वाभ्याम्
sarvaśūnyatvābhyām
|
सर्वशून्यत्वेभ्यः
sarvaśūnyatvebhyaḥ
|
Genitivo |
सर्वशून्यत्वस्य
sarvaśūnyatvasya
|
सर्वशून्यत्वयोः
sarvaśūnyatvayoḥ
|
सर्वशून्यत्वानाम्
sarvaśūnyatvānām
|
Locativo |
सर्वशून्यत्वे
sarvaśūnyatve
|
सर्वशून्यत्वयोः
sarvaśūnyatvayoḥ
|
सर्वशून्यत्वेषु
sarvaśūnyatveṣu
|