Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वशून्यत्व sarvaśūnyatva, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वशून्यत्वम् sarvaśūnyatvam
सर्वशून्यत्वे sarvaśūnyatve
सर्वशून्यत्वानि sarvaśūnyatvāni
Vocativo सर्वशून्यत्व sarvaśūnyatva
सर्वशून्यत्वे sarvaśūnyatve
सर्वशून्यत्वानि sarvaśūnyatvāni
Acusativo सर्वशून्यत्वम् sarvaśūnyatvam
सर्वशून्यत्वे sarvaśūnyatve
सर्वशून्यत्वानि sarvaśūnyatvāni
Instrumental सर्वशून्यत्वेन sarvaśūnyatvena
सर्वशून्यत्वाभ्याम् sarvaśūnyatvābhyām
सर्वशून्यत्वैः sarvaśūnyatvaiḥ
Dativo सर्वशून्यत्वाय sarvaśūnyatvāya
सर्वशून्यत्वाभ्याम् sarvaśūnyatvābhyām
सर्वशून्यत्वेभ्यः sarvaśūnyatvebhyaḥ
Ablativo सर्वशून्यत्वात् sarvaśūnyatvāt
सर्वशून्यत्वाभ्याम् sarvaśūnyatvābhyām
सर्वशून्यत्वेभ्यः sarvaśūnyatvebhyaḥ
Genitivo सर्वशून्यत्वस्य sarvaśūnyatvasya
सर्वशून्यत्वयोः sarvaśūnyatvayoḥ
सर्वशून्यत्वानाम् sarvaśūnyatvānām
Locativo सर्वशून्यत्वे sarvaśūnyatve
सर्वशून्यत्वयोः sarvaśūnyatvayoḥ
सर्वशून्यत्वेषु sarvaśūnyatveṣu