| Singular | Dual | Plural |
Nominative |
सर्वसमता
sarvasamatā
|
सर्वसमते
sarvasamate
|
सर्वसमताः
sarvasamatāḥ
|
Vocative |
सर्वसमते
sarvasamate
|
सर्वसमते
sarvasamate
|
सर्वसमताः
sarvasamatāḥ
|
Accusative |
सर्वसमताम्
sarvasamatām
|
सर्वसमते
sarvasamate
|
सर्वसमताः
sarvasamatāḥ
|
Instrumental |
सर्वसमतया
sarvasamatayā
|
सर्वसमताभ्याम्
sarvasamatābhyām
|
सर्वसमताभिः
sarvasamatābhiḥ
|
Dative |
सर्वसमतायै
sarvasamatāyai
|
सर्वसमताभ्याम्
sarvasamatābhyām
|
सर्वसमताभ्यः
sarvasamatābhyaḥ
|
Ablative |
सर्वसमतायाः
sarvasamatāyāḥ
|
सर्वसमताभ्याम्
sarvasamatābhyām
|
सर्वसमताभ्यः
sarvasamatābhyaḥ
|
Genitive |
सर्वसमतायाः
sarvasamatāyāḥ
|
सर्वसमतयोः
sarvasamatayoḥ
|
सर्वसमतानाम्
sarvasamatānām
|
Locative |
सर्वसमतायाम्
sarvasamatāyām
|
सर्वसमतयोः
sarvasamatayoḥ
|
सर्वसमतासु
sarvasamatāsu
|