Sanskrit tools

Sanskrit declension


Declension of सर्वसमता sarvasamatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसमता sarvasamatā
सर्वसमते sarvasamate
सर्वसमताः sarvasamatāḥ
Vocative सर्वसमते sarvasamate
सर्वसमते sarvasamate
सर्वसमताः sarvasamatāḥ
Accusative सर्वसमताम् sarvasamatām
सर्वसमते sarvasamate
सर्वसमताः sarvasamatāḥ
Instrumental सर्वसमतया sarvasamatayā
सर्वसमताभ्याम् sarvasamatābhyām
सर्वसमताभिः sarvasamatābhiḥ
Dative सर्वसमतायै sarvasamatāyai
सर्वसमताभ्याम् sarvasamatābhyām
सर्वसमताभ्यः sarvasamatābhyaḥ
Ablative सर्वसमतायाः sarvasamatāyāḥ
सर्वसमताभ्याम् sarvasamatābhyām
सर्वसमताभ्यः sarvasamatābhyaḥ
Genitive सर्वसमतायाः sarvasamatāyāḥ
सर्वसमतयोः sarvasamatayoḥ
सर्वसमतानाम् sarvasamatānām
Locative सर्वसमतायाम् sarvasamatāyām
सर्वसमतयोः sarvasamatayoḥ
सर्वसमतासु sarvasamatāsu