Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वसमता sarvasamatā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वसमता sarvasamatā
सर्वसमते sarvasamate
सर्वसमताः sarvasamatāḥ
Vocativo सर्वसमते sarvasamate
सर्वसमते sarvasamate
सर्वसमताः sarvasamatāḥ
Acusativo सर्वसमताम् sarvasamatām
सर्वसमते sarvasamate
सर्वसमताः sarvasamatāḥ
Instrumental सर्वसमतया sarvasamatayā
सर्वसमताभ्याम् sarvasamatābhyām
सर्वसमताभिः sarvasamatābhiḥ
Dativo सर्वसमतायै sarvasamatāyai
सर्वसमताभ्याम् sarvasamatābhyām
सर्वसमताभ्यः sarvasamatābhyaḥ
Ablativo सर्वसमतायाः sarvasamatāyāḥ
सर्वसमताभ्याम् sarvasamatābhyām
सर्वसमताभ्यः sarvasamatābhyaḥ
Genitivo सर्वसमतायाः sarvasamatāyāḥ
सर्वसमतयोः sarvasamatayoḥ
सर्वसमतानाम् sarvasamatānām
Locativo सर्वसमतायाम् sarvasamatāyām
सर्वसमतयोः sarvasamatayoḥ
सर्वसमतासु sarvasamatāsu