| Singular | Dual | Plural |
Nominativo |
सर्वसमता
sarvasamatā
|
सर्वसमते
sarvasamate
|
सर्वसमताः
sarvasamatāḥ
|
Vocativo |
सर्वसमते
sarvasamate
|
सर्वसमते
sarvasamate
|
सर्वसमताः
sarvasamatāḥ
|
Acusativo |
सर्वसमताम्
sarvasamatām
|
सर्वसमते
sarvasamate
|
सर्वसमताः
sarvasamatāḥ
|
Instrumental |
सर्वसमतया
sarvasamatayā
|
सर्वसमताभ्याम्
sarvasamatābhyām
|
सर्वसमताभिः
sarvasamatābhiḥ
|
Dativo |
सर्वसमतायै
sarvasamatāyai
|
सर्वसमताभ्याम्
sarvasamatābhyām
|
सर्वसमताभ्यः
sarvasamatābhyaḥ
|
Ablativo |
सर्वसमतायाः
sarvasamatāyāḥ
|
सर्वसमताभ्याम्
sarvasamatābhyām
|
सर्वसमताभ्यः
sarvasamatābhyaḥ
|
Genitivo |
सर्वसमतायाः
sarvasamatāyāḥ
|
सर्वसमतयोः
sarvasamatayoḥ
|
सर्वसमतानाम्
sarvasamatānām
|
Locativo |
सर्वसमतायाम्
sarvasamatāyām
|
सर्वसमतयोः
sarvasamatayoḥ
|
सर्वसमतासु
sarvasamatāsu
|