Sanskrit tools

Sanskrit declension


Declension of सर्वसस्यवती sarvasasyavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्वसस्यवती sarvasasyavatī
सर्वसस्यवत्यौ sarvasasyavatyau
सर्वसस्यवत्यः sarvasasyavatyaḥ
Vocative सर्वसस्यवति sarvasasyavati
सर्वसस्यवत्यौ sarvasasyavatyau
सर्वसस्यवत्यः sarvasasyavatyaḥ
Accusative सर्वसस्यवतीम् sarvasasyavatīm
सर्वसस्यवत्यौ sarvasasyavatyau
सर्वसस्यवतीः sarvasasyavatīḥ
Instrumental सर्वसस्यवत्या sarvasasyavatyā
सर्वसस्यवतीभ्याम् sarvasasyavatībhyām
सर्वसस्यवतीभिः sarvasasyavatībhiḥ
Dative सर्वसस्यवत्यै sarvasasyavatyai
सर्वसस्यवतीभ्याम् sarvasasyavatībhyām
सर्वसस्यवतीभ्यः sarvasasyavatībhyaḥ
Ablative सर्वसस्यवत्याः sarvasasyavatyāḥ
सर्वसस्यवतीभ्याम् sarvasasyavatībhyām
सर्वसस्यवतीभ्यः sarvasasyavatībhyaḥ
Genitive सर्वसस्यवत्याः sarvasasyavatyāḥ
सर्वसस्यवत्योः sarvasasyavatyoḥ
सर्वसस्यवतीनाम् sarvasasyavatīnām
Locative सर्वसस्यवत्याम् sarvasasyavatyām
सर्वसस्यवत्योः sarvasasyavatyoḥ
सर्वसस्यवतीषु sarvasasyavatīṣu