| Singular | Dual | Plural |
Nominativo |
सर्वसस्यवती
sarvasasyavatī
|
सर्वसस्यवत्यौ
sarvasasyavatyau
|
सर्वसस्यवत्यः
sarvasasyavatyaḥ
|
Vocativo |
सर्वसस्यवति
sarvasasyavati
|
सर्वसस्यवत्यौ
sarvasasyavatyau
|
सर्वसस्यवत्यः
sarvasasyavatyaḥ
|
Acusativo |
सर्वसस्यवतीम्
sarvasasyavatīm
|
सर्वसस्यवत्यौ
sarvasasyavatyau
|
सर्वसस्यवतीः
sarvasasyavatīḥ
|
Instrumental |
सर्वसस्यवत्या
sarvasasyavatyā
|
सर्वसस्यवतीभ्याम्
sarvasasyavatībhyām
|
सर्वसस्यवतीभिः
sarvasasyavatībhiḥ
|
Dativo |
सर्वसस्यवत्यै
sarvasasyavatyai
|
सर्वसस्यवतीभ्याम्
sarvasasyavatībhyām
|
सर्वसस्यवतीभ्यः
sarvasasyavatībhyaḥ
|
Ablativo |
सर्वसस्यवत्याः
sarvasasyavatyāḥ
|
सर्वसस्यवतीभ्याम्
sarvasasyavatībhyām
|
सर्वसस्यवतीभ्यः
sarvasasyavatībhyaḥ
|
Genitivo |
सर्वसस्यवत्याः
sarvasasyavatyāḥ
|
सर्वसस्यवत्योः
sarvasasyavatyoḥ
|
सर्वसस्यवतीनाम्
sarvasasyavatīnām
|
Locativo |
सर्वसस्यवत्याम्
sarvasasyavatyām
|
सर्वसस्यवत्योः
sarvasasyavatyoḥ
|
सर्वसस्यवतीषु
sarvasasyavatīṣu
|