Sanskrit tools

Sanskrit declension


Declension of सर्वसाम्राज्यमेधसहस्रनामन् sarvasāmrājyamedhasahasranāman, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative सर्वसाम्राज्यमेधसहस्रनाम sarvasāmrājyamedhasahasranāma
सर्वसाम्राज्यमेधसहस्रनाम्नी sarvasāmrājyamedhasahasranāmnī
सर्वसाम्राज्यमेधसहस्रनामनी sarvasāmrājyamedhasahasranāmanī
सर्वसाम्राज्यमेधसहस्रनामानि sarvasāmrājyamedhasahasranāmāni
Vocative सर्वसाम्राज्यमेधसहस्रनाम sarvasāmrājyamedhasahasranāma
सर्वसाम्राज्यमेधसहस्रनामन् sarvasāmrājyamedhasahasranāman
सर्वसाम्राज्यमेधसहस्रनाम्नी sarvasāmrājyamedhasahasranāmnī
सर्वसाम्राज्यमेधसहस्रनामनी sarvasāmrājyamedhasahasranāmanī
सर्वसाम्राज्यमेधसहस्रनामानि sarvasāmrājyamedhasahasranāmāni
Accusative सर्वसाम्राज्यमेधसहस्रनाम sarvasāmrājyamedhasahasranāma
सर्वसाम्राज्यमेधसहस्रनाम्नी sarvasāmrājyamedhasahasranāmnī
सर्वसाम्राज्यमेधसहस्रनामनी sarvasāmrājyamedhasahasranāmanī
सर्वसाम्राज्यमेधसहस्रनामानि sarvasāmrājyamedhasahasranāmāni
Instrumental सर्वसाम्राज्यमेधसहस्रनाम्ना sarvasāmrājyamedhasahasranāmnā
सर्वसाम्राज्यमेधसहस्रनामभ्याम् sarvasāmrājyamedhasahasranāmabhyām
सर्वसाम्राज्यमेधसहस्रनामभिः sarvasāmrājyamedhasahasranāmabhiḥ
Dative सर्वसाम्राज्यमेधसहस्रनाम्ने sarvasāmrājyamedhasahasranāmne
सर्वसाम्राज्यमेधसहस्रनामभ्याम् sarvasāmrājyamedhasahasranāmabhyām
सर्वसाम्राज्यमेधसहस्रनामभ्यः sarvasāmrājyamedhasahasranāmabhyaḥ
Ablative सर्वसाम्राज्यमेधसहस्रनाम्नः sarvasāmrājyamedhasahasranāmnaḥ
सर्वसाम्राज्यमेधसहस्रनामभ्याम् sarvasāmrājyamedhasahasranāmabhyām
सर्वसाम्राज्यमेधसहस्रनामभ्यः sarvasāmrājyamedhasahasranāmabhyaḥ
Genitive सर्वसाम्राज्यमेधसहस्रनाम्नः sarvasāmrājyamedhasahasranāmnaḥ
सर्वसाम्राज्यमेधसहस्रनाम्नोः sarvasāmrājyamedhasahasranāmnoḥ
सर्वसाम्राज्यमेधसहस्रनाम्नाम् sarvasāmrājyamedhasahasranāmnām
Locative सर्वसाम्राज्यमेधसहस्रनाम्नि sarvasāmrājyamedhasahasranāmni
सर्वसाम्राज्यमेधसहस्रनामनि sarvasāmrājyamedhasahasranāmani
सर्वसाम्राज्यमेधसहस्रनाम्नोः sarvasāmrājyamedhasahasranāmnoḥ
सर्वसाम्राज्यमेधसहस्रनामसु sarvasāmrājyamedhasahasranāmasu