Singular | Dual | Plural | |
Nominative |
सर्वसाम्राज्यमेधसहस्रनाम
sarvasāmrājyamedhasahasranāma |
सर्वसाम्राज्यमेधसहस्रनाम्नी
sarvasāmrājyamedhasahasranāmnī सर्वसाम्राज्यमेधसहस्रनामनी sarvasāmrājyamedhasahasranāmanī |
सर्वसाम्राज्यमेधसहस्रनामानि
sarvasāmrājyamedhasahasranāmāni |
Vocative |
सर्वसाम्राज्यमेधसहस्रनाम
sarvasāmrājyamedhasahasranāma सर्वसाम्राज्यमेधसहस्रनामन् sarvasāmrājyamedhasahasranāman |
सर्वसाम्राज्यमेधसहस्रनाम्नी
sarvasāmrājyamedhasahasranāmnī सर्वसाम्राज्यमेधसहस्रनामनी sarvasāmrājyamedhasahasranāmanī |
सर्वसाम्राज्यमेधसहस्रनामानि
sarvasāmrājyamedhasahasranāmāni |
Accusative |
सर्वसाम्राज्यमेधसहस्रनाम
sarvasāmrājyamedhasahasranāma |
सर्वसाम्राज्यमेधसहस्रनाम्नी
sarvasāmrājyamedhasahasranāmnī सर्वसाम्राज्यमेधसहस्रनामनी sarvasāmrājyamedhasahasranāmanī |
सर्वसाम्राज्यमेधसहस्रनामानि
sarvasāmrājyamedhasahasranāmāni |
Instrumental |
सर्वसाम्राज्यमेधसहस्रनाम्ना
sarvasāmrājyamedhasahasranāmnā |
सर्वसाम्राज्यमेधसहस्रनामभ्याम्
sarvasāmrājyamedhasahasranāmabhyām |
सर्वसाम्राज्यमेधसहस्रनामभिः
sarvasāmrājyamedhasahasranāmabhiḥ |
Dative |
सर्वसाम्राज्यमेधसहस्रनाम्ने
sarvasāmrājyamedhasahasranāmne |
सर्वसाम्राज्यमेधसहस्रनामभ्याम्
sarvasāmrājyamedhasahasranāmabhyām |
सर्वसाम्राज्यमेधसहस्रनामभ्यः
sarvasāmrājyamedhasahasranāmabhyaḥ |
Ablative |
सर्वसाम्राज्यमेधसहस्रनाम्नः
sarvasāmrājyamedhasahasranāmnaḥ |
सर्वसाम्राज्यमेधसहस्रनामभ्याम्
sarvasāmrājyamedhasahasranāmabhyām |
सर्वसाम्राज्यमेधसहस्रनामभ्यः
sarvasāmrājyamedhasahasranāmabhyaḥ |
Genitive |
सर्वसाम्राज्यमेधसहस्रनाम्नः
sarvasāmrājyamedhasahasranāmnaḥ |
सर्वसाम्राज्यमेधसहस्रनाम्नोः
sarvasāmrājyamedhasahasranāmnoḥ |
सर्वसाम्राज्यमेधसहस्रनाम्नाम्
sarvasāmrājyamedhasahasranāmnām |
Locative |
सर्वसाम्राज्यमेधसहस्रनाम्नि
sarvasāmrājyamedhasahasranāmni सर्वसाम्राज्यमेधसहस्रनामनि sarvasāmrājyamedhasahasranāmani |
सर्वसाम्राज्यमेधसहस्रनाम्नोः
sarvasāmrājyamedhasahasranāmnoḥ |
सर्वसाम्राज्यमेधसहस्रनामसु
sarvasāmrājyamedhasahasranāmasu |