Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वसाम्राज्यमेधसहस्रनामन् sarvasāmrājyamedhasahasranāman, n.

Referencia(s) (en inglés): Müller p. 86, §191 - .
SingularDualPlural
Nominativo सर्वसाम्राज्यमेधसहस्रनाम sarvasāmrājyamedhasahasranāma
सर्वसाम्राज्यमेधसहस्रनाम्नी sarvasāmrājyamedhasahasranāmnī
सर्वसाम्राज्यमेधसहस्रनामनी sarvasāmrājyamedhasahasranāmanī
सर्वसाम्राज्यमेधसहस्रनामानि sarvasāmrājyamedhasahasranāmāni
Vocativo सर्वसाम्राज्यमेधसहस्रनाम sarvasāmrājyamedhasahasranāma
सर्वसाम्राज्यमेधसहस्रनामन् sarvasāmrājyamedhasahasranāman
सर्वसाम्राज्यमेधसहस्रनाम्नी sarvasāmrājyamedhasahasranāmnī
सर्वसाम्राज्यमेधसहस्रनामनी sarvasāmrājyamedhasahasranāmanī
सर्वसाम्राज्यमेधसहस्रनामानि sarvasāmrājyamedhasahasranāmāni
Acusativo सर्वसाम्राज्यमेधसहस्रनाम sarvasāmrājyamedhasahasranāma
सर्वसाम्राज्यमेधसहस्रनाम्नी sarvasāmrājyamedhasahasranāmnī
सर्वसाम्राज्यमेधसहस्रनामनी sarvasāmrājyamedhasahasranāmanī
सर्वसाम्राज्यमेधसहस्रनामानि sarvasāmrājyamedhasahasranāmāni
Instrumental सर्वसाम्राज्यमेधसहस्रनाम्ना sarvasāmrājyamedhasahasranāmnā
सर्वसाम्राज्यमेधसहस्रनामभ्याम् sarvasāmrājyamedhasahasranāmabhyām
सर्वसाम्राज्यमेधसहस्रनामभिः sarvasāmrājyamedhasahasranāmabhiḥ
Dativo सर्वसाम्राज्यमेधसहस्रनाम्ने sarvasāmrājyamedhasahasranāmne
सर्वसाम्राज्यमेधसहस्रनामभ्याम् sarvasāmrājyamedhasahasranāmabhyām
सर्वसाम्राज्यमेधसहस्रनामभ्यः sarvasāmrājyamedhasahasranāmabhyaḥ
Ablativo सर्वसाम्राज्यमेधसहस्रनाम्नः sarvasāmrājyamedhasahasranāmnaḥ
सर्वसाम्राज्यमेधसहस्रनामभ्याम् sarvasāmrājyamedhasahasranāmabhyām
सर्वसाम्राज्यमेधसहस्रनामभ्यः sarvasāmrājyamedhasahasranāmabhyaḥ
Genitivo सर्वसाम्राज्यमेधसहस्रनाम्नः sarvasāmrājyamedhasahasranāmnaḥ
सर्वसाम्राज्यमेधसहस्रनाम्नोः sarvasāmrājyamedhasahasranāmnoḥ
सर्वसाम्राज्यमेधसहस्रनाम्नाम् sarvasāmrājyamedhasahasranāmnām
Locativo सर्वसाम्राज्यमेधसहस्रनाम्नि sarvasāmrājyamedhasahasranāmni
सर्वसाम्राज्यमेधसहस्रनामनि sarvasāmrājyamedhasahasranāmani
सर्वसाम्राज्यमेधसहस्रनाम्नोः sarvasāmrājyamedhasahasranāmnoḥ
सर्वसाम्राज्यमेधसहस्रनामसु sarvasāmrājyamedhasahasranāmasu