Singular | Dual | Plural | |
Nominativo |
सर्वसाम्राज्यमेधसहस्रनाम
sarvasāmrājyamedhasahasranāma |
सर्वसाम्राज्यमेधसहस्रनाम्नी
sarvasāmrājyamedhasahasranāmnī सर्वसाम्राज्यमेधसहस्रनामनी sarvasāmrājyamedhasahasranāmanī |
सर्वसाम्राज्यमेधसहस्रनामानि
sarvasāmrājyamedhasahasranāmāni |
Vocativo |
सर्वसाम्राज्यमेधसहस्रनाम
sarvasāmrājyamedhasahasranāma सर्वसाम्राज्यमेधसहस्रनामन् sarvasāmrājyamedhasahasranāman |
सर्वसाम्राज्यमेधसहस्रनाम्नी
sarvasāmrājyamedhasahasranāmnī सर्वसाम्राज्यमेधसहस्रनामनी sarvasāmrājyamedhasahasranāmanī |
सर्वसाम्राज्यमेधसहस्रनामानि
sarvasāmrājyamedhasahasranāmāni |
Acusativo |
सर्वसाम्राज्यमेधसहस्रनाम
sarvasāmrājyamedhasahasranāma |
सर्वसाम्राज्यमेधसहस्रनाम्नी
sarvasāmrājyamedhasahasranāmnī सर्वसाम्राज्यमेधसहस्रनामनी sarvasāmrājyamedhasahasranāmanī |
सर्वसाम्राज्यमेधसहस्रनामानि
sarvasāmrājyamedhasahasranāmāni |
Instrumental |
सर्वसाम्राज्यमेधसहस्रनाम्ना
sarvasāmrājyamedhasahasranāmnā |
सर्वसाम्राज्यमेधसहस्रनामभ्याम्
sarvasāmrājyamedhasahasranāmabhyām |
सर्वसाम्राज्यमेधसहस्रनामभिः
sarvasāmrājyamedhasahasranāmabhiḥ |
Dativo |
सर्वसाम्राज्यमेधसहस्रनाम्ने
sarvasāmrājyamedhasahasranāmne |
सर्वसाम्राज्यमेधसहस्रनामभ्याम्
sarvasāmrājyamedhasahasranāmabhyām |
सर्वसाम्राज्यमेधसहस्रनामभ्यः
sarvasāmrājyamedhasahasranāmabhyaḥ |
Ablativo |
सर्वसाम्राज्यमेधसहस्रनाम्नः
sarvasāmrājyamedhasahasranāmnaḥ |
सर्वसाम्राज्यमेधसहस्रनामभ्याम्
sarvasāmrājyamedhasahasranāmabhyām |
सर्वसाम्राज्यमेधसहस्रनामभ्यः
sarvasāmrājyamedhasahasranāmabhyaḥ |
Genitivo |
सर्वसाम्राज्यमेधसहस्रनाम्नः
sarvasāmrājyamedhasahasranāmnaḥ |
सर्वसाम्राज्यमेधसहस्रनाम्नोः
sarvasāmrājyamedhasahasranāmnoḥ |
सर्वसाम्राज्यमेधसहस्रनाम्नाम्
sarvasāmrājyamedhasahasranāmnām |
Locativo |
सर्वसाम्राज्यमेधसहस्रनाम्नि
sarvasāmrājyamedhasahasranāmni सर्वसाम्राज्यमेधसहस्रनामनि sarvasāmrājyamedhasahasranāmani |
सर्वसाम्राज्यमेधसहस्रनाम्नोः
sarvasāmrājyamedhasahasranāmnoḥ |
सर्वसाम्राज्यमेधसहस्रनामसु
sarvasāmrājyamedhasahasranāmasu |