Sanskrit tools

Sanskrit declension


Declension of असंभिन्दती asaṁbhindatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative असंभिन्दती asaṁbhindatī
असंभिन्दत्यौ asaṁbhindatyau
असंभिन्दत्यः asaṁbhindatyaḥ
Vocative असंभिन्दति asaṁbhindati
असंभिन्दत्यौ asaṁbhindatyau
असंभिन्दत्यः asaṁbhindatyaḥ
Accusative असंभिन्दतीम् asaṁbhindatīm
असंभिन्दत्यौ asaṁbhindatyau
असंभिन्दतीः asaṁbhindatīḥ
Instrumental असंभिन्दत्या asaṁbhindatyā
असंभिन्दतीभ्याम् asaṁbhindatībhyām
असंभिन्दतीभिः asaṁbhindatībhiḥ
Dative असंभिन्दत्यै asaṁbhindatyai
असंभिन्दतीभ्याम् asaṁbhindatībhyām
असंभिन्दतीभ्यः asaṁbhindatībhyaḥ
Ablative असंभिन्दत्याः asaṁbhindatyāḥ
असंभिन्दतीभ्याम् asaṁbhindatībhyām
असंभिन्दतीभ्यः asaṁbhindatībhyaḥ
Genitive असंभिन्दत्याः asaṁbhindatyāḥ
असंभिन्दत्योः asaṁbhindatyoḥ
असंभिन्दतीनाम् asaṁbhindatīnām
Locative असंभिन्दत्याम् asaṁbhindatyām
असंभिन्दत्योः asaṁbhindatyoḥ
असंभिन्दतीषु asaṁbhindatīṣu