| Singular | Dual | Plural |
Nominative |
असंभिन्दती
asaṁbhindatī
|
असंभिन्दत्यौ
asaṁbhindatyau
|
असंभिन्दत्यः
asaṁbhindatyaḥ
|
Vocative |
असंभिन्दति
asaṁbhindati
|
असंभिन्दत्यौ
asaṁbhindatyau
|
असंभिन्दत्यः
asaṁbhindatyaḥ
|
Accusative |
असंभिन्दतीम्
asaṁbhindatīm
|
असंभिन्दत्यौ
asaṁbhindatyau
|
असंभिन्दतीः
asaṁbhindatīḥ
|
Instrumental |
असंभिन्दत्या
asaṁbhindatyā
|
असंभिन्दतीभ्याम्
asaṁbhindatībhyām
|
असंभिन्दतीभिः
asaṁbhindatībhiḥ
|
Dative |
असंभिन्दत्यै
asaṁbhindatyai
|
असंभिन्दतीभ्याम्
asaṁbhindatībhyām
|
असंभिन्दतीभ्यः
asaṁbhindatībhyaḥ
|
Ablative |
असंभिन्दत्याः
asaṁbhindatyāḥ
|
असंभिन्दतीभ्याम्
asaṁbhindatībhyām
|
असंभिन्दतीभ्यः
asaṁbhindatībhyaḥ
|
Genitive |
असंभिन्दत्याः
asaṁbhindatyāḥ
|
असंभिन्दत्योः
asaṁbhindatyoḥ
|
असंभिन्दतीनाम्
asaṁbhindatīnām
|
Locative |
असंभिन्दत्याम्
asaṁbhindatyām
|
असंभिन्दत्योः
asaṁbhindatyoḥ
|
असंभिन्दतीषु
asaṁbhindatīṣu
|