| Singular | Dual | Plural |
Nominativo |
असंभिन्दती
asaṁbhindatī
|
असंभिन्दत्यौ
asaṁbhindatyau
|
असंभिन्दत्यः
asaṁbhindatyaḥ
|
Vocativo |
असंभिन्दति
asaṁbhindati
|
असंभिन्दत्यौ
asaṁbhindatyau
|
असंभिन्दत्यः
asaṁbhindatyaḥ
|
Acusativo |
असंभिन्दतीम्
asaṁbhindatīm
|
असंभिन्दत्यौ
asaṁbhindatyau
|
असंभिन्दतीः
asaṁbhindatīḥ
|
Instrumental |
असंभिन्दत्या
asaṁbhindatyā
|
असंभिन्दतीभ्याम्
asaṁbhindatībhyām
|
असंभिन्दतीभिः
asaṁbhindatībhiḥ
|
Dativo |
असंभिन्दत्यै
asaṁbhindatyai
|
असंभिन्दतीभ्याम्
asaṁbhindatībhyām
|
असंभिन्दतीभ्यः
asaṁbhindatībhyaḥ
|
Ablativo |
असंभिन्दत्याः
asaṁbhindatyāḥ
|
असंभिन्दतीभ्याम्
asaṁbhindatībhyām
|
असंभिन्दतीभ्यः
asaṁbhindatībhyaḥ
|
Genitivo |
असंभिन्दत्याः
asaṁbhindatyāḥ
|
असंभिन्दत्योः
asaṁbhindatyoḥ
|
असंभिन्दतीनाम्
asaṁbhindatīnām
|
Locativo |
असंभिन्दत्याम्
asaṁbhindatyām
|
असंभिन्दत्योः
asaṁbhindatyoḥ
|
असंभिन्दतीषु
asaṁbhindatīṣu
|