Sanskrit tools

Sanskrit declension


Declension of असंमुखी asaṁmukhī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative असंमुखी asaṁmukhī
असंमुख्यौ asaṁmukhyau
असंमुख्यः asaṁmukhyaḥ
Vocative असंमुखि asaṁmukhi
असंमुख्यौ asaṁmukhyau
असंमुख्यः asaṁmukhyaḥ
Accusative असंमुखीम् asaṁmukhīm
असंमुख्यौ asaṁmukhyau
असंमुखीः asaṁmukhīḥ
Instrumental असंमुख्या asaṁmukhyā
असंमुखीभ्याम् asaṁmukhībhyām
असंमुखीभिः asaṁmukhībhiḥ
Dative असंमुख्यै asaṁmukhyai
असंमुखीभ्याम् asaṁmukhībhyām
असंमुखीभ्यः asaṁmukhībhyaḥ
Ablative असंमुख्याः asaṁmukhyāḥ
असंमुखीभ्याम् asaṁmukhībhyām
असंमुखीभ्यः asaṁmukhībhyaḥ
Genitive असंमुख्याः asaṁmukhyāḥ
असंमुख्योः asaṁmukhyoḥ
असंमुखीनाम् asaṁmukhīnām
Locative असंमुख्याम् asaṁmukhyām
असंमुख्योः asaṁmukhyoḥ
असंमुखीषु asaṁmukhīṣu