| Singular | Dual | Plural |
Nominativo |
असंमुखी
asaṁmukhī
|
असंमुख्यौ
asaṁmukhyau
|
असंमुख्यः
asaṁmukhyaḥ
|
Vocativo |
असंमुखि
asaṁmukhi
|
असंमुख्यौ
asaṁmukhyau
|
असंमुख्यः
asaṁmukhyaḥ
|
Acusativo |
असंमुखीम्
asaṁmukhīm
|
असंमुख्यौ
asaṁmukhyau
|
असंमुखीः
asaṁmukhīḥ
|
Instrumental |
असंमुख्या
asaṁmukhyā
|
असंमुखीभ्याम्
asaṁmukhībhyām
|
असंमुखीभिः
asaṁmukhībhiḥ
|
Dativo |
असंमुख्यै
asaṁmukhyai
|
असंमुखीभ्याम्
asaṁmukhībhyām
|
असंमुखीभ्यः
asaṁmukhībhyaḥ
|
Ablativo |
असंमुख्याः
asaṁmukhyāḥ
|
असंमुखीभ्याम्
asaṁmukhībhyām
|
असंमुखीभ्यः
asaṁmukhībhyaḥ
|
Genitivo |
असंमुख्याः
asaṁmukhyāḥ
|
असंमुख्योः
asaṁmukhyoḥ
|
असंमुखीनाम्
asaṁmukhīnām
|
Locativo |
असंमुख्याम्
asaṁmukhyām
|
असंमुख्योः
asaṁmukhyoḥ
|
असंमुखीषु
asaṁmukhīṣu
|