Sanskrit tools

Sanskrit declension


Declension of असम्यक्कृतकारिणी asamyakkṛtakāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative असम्यक्कृतकारिणी asamyakkṛtakāriṇī
असम्यक्कृतकारिण्यौ asamyakkṛtakāriṇyau
असम्यक्कृतकारिण्यः asamyakkṛtakāriṇyaḥ
Vocative असम्यक्कृतकारिणि asamyakkṛtakāriṇi
असम्यक्कृतकारिण्यौ asamyakkṛtakāriṇyau
असम्यक्कृतकारिण्यः asamyakkṛtakāriṇyaḥ
Accusative असम्यक्कृतकारिणीम् asamyakkṛtakāriṇīm
असम्यक्कृतकारिण्यौ asamyakkṛtakāriṇyau
असम्यक्कृतकारिणीः asamyakkṛtakāriṇīḥ
Instrumental असम्यक्कृतकारिण्या asamyakkṛtakāriṇyā
असम्यक्कृतकारिणीभ्याम् asamyakkṛtakāriṇībhyām
असम्यक्कृतकारिणीभिः asamyakkṛtakāriṇībhiḥ
Dative असम्यक्कृतकारिण्यै asamyakkṛtakāriṇyai
असम्यक्कृतकारिणीभ्याम् asamyakkṛtakāriṇībhyām
असम्यक्कृतकारिणीभ्यः asamyakkṛtakāriṇībhyaḥ
Ablative असम्यक्कृतकारिण्याः asamyakkṛtakāriṇyāḥ
असम्यक्कृतकारिणीभ्याम् asamyakkṛtakāriṇībhyām
असम्यक्कृतकारिणीभ्यः asamyakkṛtakāriṇībhyaḥ
Genitive असम्यक्कृतकारिण्याः asamyakkṛtakāriṇyāḥ
असम्यक्कृतकारिण्योः asamyakkṛtakāriṇyoḥ
असम्यक्कृतकारिणीनाम् asamyakkṛtakāriṇīnām
Locative असम्यक्कृतकारिण्याम् asamyakkṛtakāriṇyām
असम्यक्कृतकारिण्योः asamyakkṛtakāriṇyoḥ
असम्यक्कृतकारिणीषु asamyakkṛtakāriṇīṣu