| Singular | Dual | Plural |
Nominativo |
असम्यक्कृतकारिणी
asamyakkṛtakāriṇī
|
असम्यक्कृतकारिण्यौ
asamyakkṛtakāriṇyau
|
असम्यक्कृतकारिण्यः
asamyakkṛtakāriṇyaḥ
|
Vocativo |
असम्यक्कृतकारिणि
asamyakkṛtakāriṇi
|
असम्यक्कृतकारिण्यौ
asamyakkṛtakāriṇyau
|
असम्यक्कृतकारिण्यः
asamyakkṛtakāriṇyaḥ
|
Acusativo |
असम्यक्कृतकारिणीम्
asamyakkṛtakāriṇīm
|
असम्यक्कृतकारिण्यौ
asamyakkṛtakāriṇyau
|
असम्यक्कृतकारिणीः
asamyakkṛtakāriṇīḥ
|
Instrumental |
असम्यक्कृतकारिण्या
asamyakkṛtakāriṇyā
|
असम्यक्कृतकारिणीभ्याम्
asamyakkṛtakāriṇībhyām
|
असम्यक्कृतकारिणीभिः
asamyakkṛtakāriṇībhiḥ
|
Dativo |
असम्यक्कृतकारिण्यै
asamyakkṛtakāriṇyai
|
असम्यक्कृतकारिणीभ्याम्
asamyakkṛtakāriṇībhyām
|
असम्यक्कृतकारिणीभ्यः
asamyakkṛtakāriṇībhyaḥ
|
Ablativo |
असम्यक्कृतकारिण्याः
asamyakkṛtakāriṇyāḥ
|
असम्यक्कृतकारिणीभ्याम्
asamyakkṛtakāriṇībhyām
|
असम्यक्कृतकारिणीभ्यः
asamyakkṛtakāriṇībhyaḥ
|
Genitivo |
असम्यक्कृतकारिण्याः
asamyakkṛtakāriṇyāḥ
|
असम्यक्कृतकारिण्योः
asamyakkṛtakāriṇyoḥ
|
असम्यक्कृतकारिणीनाम्
asamyakkṛtakāriṇīnām
|
Locativo |
असम्यक्कृतकारिण्याम्
asamyakkṛtakāriṇyām
|
असम्यक्कृतकारिण्योः
asamyakkṛtakāriṇyoḥ
|
असम्यक्कृतकारिणीषु
asamyakkṛtakāriṇīṣu
|