Sanskrit tools

Sanskrit declension


Declension of हूतवती hūtavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative हूतवती hūtavatī
हूतवत्यौ hūtavatyau
हूतवत्यः hūtavatyaḥ
Vocative हूतवति hūtavati
हूतवत्यौ hūtavatyau
हूतवत्यः hūtavatyaḥ
Accusative हूतवतीम् hūtavatīm
हूतवत्यौ hūtavatyau
हूतवतीः hūtavatīḥ
Instrumental हूतवत्या hūtavatyā
हूतवतीभ्याम् hūtavatībhyām
हूतवतीभिः hūtavatībhiḥ
Dative हूतवत्यै hūtavatyai
हूतवतीभ्याम् hūtavatībhyām
हूतवतीभ्यः hūtavatībhyaḥ
Ablative हूतवत्याः hūtavatyāḥ
हूतवतीभ्याम् hūtavatībhyām
हूतवतीभ्यः hūtavatībhyaḥ
Genitive हूतवत्याः hūtavatyāḥ
हूतवत्योः hūtavatyoḥ
हूतवतीनाम् hūtavatīnām
Locative हूतवत्याम् hūtavatyām
हूतवत्योः hūtavatyoḥ
हूतवतीषु hūtavatīṣu