Singular | Dual | Plural | |
Nominativo |
हूतवती
hūtavatī |
हूतवत्यौ
hūtavatyau |
हूतवत्यः
hūtavatyaḥ |
Vocativo |
हूतवति
hūtavati |
हूतवत्यौ
hūtavatyau |
हूतवत्यः
hūtavatyaḥ |
Acusativo |
हूतवतीम्
hūtavatīm |
हूतवत्यौ
hūtavatyau |
हूतवतीः
hūtavatīḥ |
Instrumental |
हूतवत्या
hūtavatyā |
हूतवतीभ्याम्
hūtavatībhyām |
हूतवतीभिः
hūtavatībhiḥ |
Dativo |
हूतवत्यै
hūtavatyai |
हूतवतीभ्याम्
hūtavatībhyām |
हूतवतीभ्यः
hūtavatībhyaḥ |
Ablativo |
हूतवत्याः
hūtavatyāḥ |
हूतवतीभ्याम्
hūtavatībhyām |
हूतवतीभ्यः
hūtavatībhyaḥ |
Genitivo |
हूतवत्याः
hūtavatyāḥ |
हूतवत्योः
hūtavatyoḥ |
हूतवतीनाम्
hūtavatīnām |
Locativo |
हूतवत्याम्
hūtavatyām |
हूतवत्योः
hūtavatyoḥ |
हूतवतीषु
hūtavatīṣu |