Sanskrit tools

Sanskrit declension


Declension of आकाशचारिणी ākāśacāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आकाशचारिणी ākāśacāriṇī
आकाशचारिण्यौ ākāśacāriṇyau
आकाशचारिण्यः ākāśacāriṇyaḥ
Vocative आकाशचारिणि ākāśacāriṇi
आकाशचारिण्यौ ākāśacāriṇyau
आकाशचारिण्यः ākāśacāriṇyaḥ
Accusative आकाशचारिणीम् ākāśacāriṇīm
आकाशचारिण्यौ ākāśacāriṇyau
आकाशचारिणीः ākāśacāriṇīḥ
Instrumental आकाशचारिण्या ākāśacāriṇyā
आकाशचारिणीभ्याम् ākāśacāriṇībhyām
आकाशचारिणीभिः ākāśacāriṇībhiḥ
Dative आकाशचारिण्यै ākāśacāriṇyai
आकाशचारिणीभ्याम् ākāśacāriṇībhyām
आकाशचारिणीभ्यः ākāśacāriṇībhyaḥ
Ablative आकाशचारिण्याः ākāśacāriṇyāḥ
आकाशचारिणीभ्याम् ākāśacāriṇībhyām
आकाशचारिणीभ्यः ākāśacāriṇībhyaḥ
Genitive आकाशचारिण्याः ākāśacāriṇyāḥ
आकाशचारिण्योः ākāśacāriṇyoḥ
आकाशचारिणीनाम् ākāśacāriṇīnām
Locative आकाशचारिण्याम् ākāśacāriṇyām
आकाशचारिण्योः ākāśacāriṇyoḥ
आकाशचारिणीषु ākāśacāriṇīṣu