| Singular | Dual | Plural |
Nominativo |
आकाशचारिणी
ākāśacāriṇī
|
आकाशचारिण्यौ
ākāśacāriṇyau
|
आकाशचारिण्यः
ākāśacāriṇyaḥ
|
Vocativo |
आकाशचारिणि
ākāśacāriṇi
|
आकाशचारिण्यौ
ākāśacāriṇyau
|
आकाशचारिण्यः
ākāśacāriṇyaḥ
|
Acusativo |
आकाशचारिणीम्
ākāśacāriṇīm
|
आकाशचारिण्यौ
ākāśacāriṇyau
|
आकाशचारिणीः
ākāśacāriṇīḥ
|
Instrumental |
आकाशचारिण्या
ākāśacāriṇyā
|
आकाशचारिणीभ्याम्
ākāśacāriṇībhyām
|
आकाशचारिणीभिः
ākāśacāriṇībhiḥ
|
Dativo |
आकाशचारिण्यै
ākāśacāriṇyai
|
आकाशचारिणीभ्याम्
ākāśacāriṇībhyām
|
आकाशचारिणीभ्यः
ākāśacāriṇībhyaḥ
|
Ablativo |
आकाशचारिण्याः
ākāśacāriṇyāḥ
|
आकाशचारिणीभ्याम्
ākāśacāriṇībhyām
|
आकाशचारिणीभ्यः
ākāśacāriṇībhyaḥ
|
Genitivo |
आकाशचारिण्याः
ākāśacāriṇyāḥ
|
आकाशचारिण्योः
ākāśacāriṇyoḥ
|
आकाशचारिणीनाम्
ākāśacāriṇīnām
|
Locativo |
आकाशचारिण्याम्
ākāśacāriṇyām
|
आकाशचारिण्योः
ākāśacāriṇyoḥ
|
आकाशचारिणीषु
ākāśacāriṇīṣu
|