Sanskrit tools

Sanskrit declension


Declension of आकर्षणी ākarṣaṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आकर्षणी ākarṣaṇī
आकर्षण्यौ ākarṣaṇyau
आकर्षण्यः ākarṣaṇyaḥ
Vocative आकर्षणि ākarṣaṇi
आकर्षण्यौ ākarṣaṇyau
आकर्षण्यः ākarṣaṇyaḥ
Accusative आकर्षणीम् ākarṣaṇīm
आकर्षण्यौ ākarṣaṇyau
आकर्षणीः ākarṣaṇīḥ
Instrumental आकर्षण्या ākarṣaṇyā
आकर्षणीभ्याम् ākarṣaṇībhyām
आकर्षणीभिः ākarṣaṇībhiḥ
Dative आकर्षण्यै ākarṣaṇyai
आकर्षणीभ्याम् ākarṣaṇībhyām
आकर्षणीभ्यः ākarṣaṇībhyaḥ
Ablative आकर्षण्याः ākarṣaṇyāḥ
आकर्षणीभ्याम् ākarṣaṇībhyām
आकर्षणीभ्यः ākarṣaṇībhyaḥ
Genitive आकर्षण्याः ākarṣaṇyāḥ
आकर्षण्योः ākarṣaṇyoḥ
आकर्षणीनाम् ākarṣaṇīnām
Locative आकर्षण्याम् ākarṣaṇyām
आकर्षण्योः ākarṣaṇyoḥ
आकर्षणीषु ākarṣaṇīṣu