| Singular | Dual | Plural |
Nominativo |
आकर्षणी
ākarṣaṇī
|
आकर्षण्यौ
ākarṣaṇyau
|
आकर्षण्यः
ākarṣaṇyaḥ
|
Vocativo |
आकर्षणि
ākarṣaṇi
|
आकर्षण्यौ
ākarṣaṇyau
|
आकर्षण्यः
ākarṣaṇyaḥ
|
Acusativo |
आकर्षणीम्
ākarṣaṇīm
|
आकर्षण्यौ
ākarṣaṇyau
|
आकर्षणीः
ākarṣaṇīḥ
|
Instrumental |
आकर्षण्या
ākarṣaṇyā
|
आकर्षणीभ्याम्
ākarṣaṇībhyām
|
आकर्षणीभिः
ākarṣaṇībhiḥ
|
Dativo |
आकर्षण्यै
ākarṣaṇyai
|
आकर्षणीभ्याम्
ākarṣaṇībhyām
|
आकर्षणीभ्यः
ākarṣaṇībhyaḥ
|
Ablativo |
आकर्षण्याः
ākarṣaṇyāḥ
|
आकर्षणीभ्याम्
ākarṣaṇībhyām
|
आकर्षणीभ्यः
ākarṣaṇībhyaḥ
|
Genitivo |
आकर्षण्याः
ākarṣaṇyāḥ
|
आकर्षण्योः
ākarṣaṇyoḥ
|
आकर्षणीनाम्
ākarṣaṇīnām
|
Locativo |
आकर्षण्याम्
ākarṣaṇyām
|
आकर्षण्योः
ākarṣaṇyoḥ
|
आकर्षणीषु
ākarṣaṇīṣu
|