Sanskrit tools

Sanskrit declension


Declension of आतृण्णा ātṛṇṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतृण्णा ātṛṇṇā
आतृण्णे ātṛṇṇe
आतृण्णाः ātṛṇṇāḥ
Vocative आतृण्णे ātṛṇṇe
आतृण्णे ātṛṇṇe
आतृण्णाः ātṛṇṇāḥ
Accusative आतृण्णाम् ātṛṇṇām
आतृण्णे ātṛṇṇe
आतृण्णाः ātṛṇṇāḥ
Instrumental आतृण्णया ātṛṇṇayā
आतृण्णाभ्याम् ātṛṇṇābhyām
आतृण्णाभिः ātṛṇṇābhiḥ
Dative आतृण्णायै ātṛṇṇāyai
आतृण्णाभ्याम् ātṛṇṇābhyām
आतृण्णाभ्यः ātṛṇṇābhyaḥ
Ablative आतृण्णायाः ātṛṇṇāyāḥ
आतृण्णाभ्याम् ātṛṇṇābhyām
आतृण्णाभ्यः ātṛṇṇābhyaḥ
Genitive आतृण्णायाः ātṛṇṇāyāḥ
आतृण्णयोः ātṛṇṇayoḥ
आतृण्णानाम् ātṛṇṇānām
Locative आतृण्णायाम् ātṛṇṇāyām
आतृण्णयोः ātṛṇṇayoḥ
आतृण्णासु ātṛṇṇāsu