| Singular | Dual | Plural | |
| Nominative |
आतृण्णा
ātṛṇṇā |
आतृण्णे
ātṛṇṇe |
आतृण्णाः
ātṛṇṇāḥ |
| Vocative |
आतृण्णे
ātṛṇṇe |
आतृण्णे
ātṛṇṇe |
आतृण्णाः
ātṛṇṇāḥ |
| Accusative |
आतृण्णाम्
ātṛṇṇām |
आतृण्णे
ātṛṇṇe |
आतृण्णाः
ātṛṇṇāḥ |
| Instrumental |
आतृण्णया
ātṛṇṇayā |
आतृण्णाभ्याम्
ātṛṇṇābhyām |
आतृण्णाभिः
ātṛṇṇābhiḥ |
| Dative |
आतृण्णायै
ātṛṇṇāyai |
आतृण्णाभ्याम्
ātṛṇṇābhyām |
आतृण्णाभ्यः
ātṛṇṇābhyaḥ |
| Ablative |
आतृण्णायाः
ātṛṇṇāyāḥ |
आतृण्णाभ्याम्
ātṛṇṇābhyām |
आतृण्णाभ्यः
ātṛṇṇābhyaḥ |
| Genitive |
आतृण्णायाः
ātṛṇṇāyāḥ |
आतृण्णयोः
ātṛṇṇayoḥ |
आतृण्णानाम्
ātṛṇṇānām |
| Locative |
आतृण्णायाम्
ātṛṇṇāyām |
आतृण्णयोः
ātṛṇṇayoḥ |
आतृण्णासु
ātṛṇṇāsu |