| Singular | Dual | Plural | |
| Nominativo |
आतृण्णा
ātṛṇṇā |
आतृण्णे
ātṛṇṇe |
आतृण्णाः
ātṛṇṇāḥ |
| Vocativo |
आतृण्णे
ātṛṇṇe |
आतृण्णे
ātṛṇṇe |
आतृण्णाः
ātṛṇṇāḥ |
| Acusativo |
आतृण्णाम्
ātṛṇṇām |
आतृण्णे
ātṛṇṇe |
आतृण्णाः
ātṛṇṇāḥ |
| Instrumental |
आतृण्णया
ātṛṇṇayā |
आतृण्णाभ्याम्
ātṛṇṇābhyām |
आतृण्णाभिः
ātṛṇṇābhiḥ |
| Dativo |
आतृण्णायै
ātṛṇṇāyai |
आतृण्णाभ्याम्
ātṛṇṇābhyām |
आतृण्णाभ्यः
ātṛṇṇābhyaḥ |
| Ablativo |
आतृण्णायाः
ātṛṇṇāyāḥ |
आतृण्णाभ्याम्
ātṛṇṇābhyām |
आतृण्णाभ्यः
ātṛṇṇābhyaḥ |
| Genitivo |
आतृण्णायाः
ātṛṇṇāyāḥ |
आतृण्णयोः
ātṛṇṇayoḥ |
आतृण्णानाम्
ātṛṇṇānām |
| Locativo |
आतृण्णायाम्
ātṛṇṇāyām |
आतृण्णयोः
ātṛṇṇayoḥ |
आतृण्णासु
ātṛṇṇāsu |