Singular | Dual | Plural | |
Nominativo |
आतृण्णा
ātṛṇṇā |
आतृण्णे
ātṛṇṇe |
आतृण्णाः
ātṛṇṇāḥ |
Vocativo |
आतृण्णे
ātṛṇṇe |
आतृण्णे
ātṛṇṇe |
आतृण्णाः
ātṛṇṇāḥ |
Acusativo |
आतृण्णाम्
ātṛṇṇām |
आतृण्णे
ātṛṇṇe |
आतृण्णाः
ātṛṇṇāḥ |
Instrumental |
आतृण्णया
ātṛṇṇayā |
आतृण्णाभ्याम्
ātṛṇṇābhyām |
आतृण्णाभिः
ātṛṇṇābhiḥ |
Dativo |
आतृण्णायै
ātṛṇṇāyai |
आतृण्णाभ्याम्
ātṛṇṇābhyām |
आतृण्णाभ्यः
ātṛṇṇābhyaḥ |
Ablativo |
आतृण्णायाः
ātṛṇṇāyāḥ |
आतृण्णाभ्याम्
ātṛṇṇābhyām |
आतृण्णाभ्यः
ātṛṇṇābhyaḥ |
Genitivo |
आतृण्णायाः
ātṛṇṇāyāḥ |
आतृण्णयोः
ātṛṇṇayoḥ |
आतृण्णानाम्
ātṛṇṇānām |
Locativo |
आतृण्णायाम्
ātṛṇṇāyām |
आतृण्णयोः
ātṛṇṇayoḥ |
आतृण्णासु
ātṛṇṇāsu |