Sanskrit tools

Sanskrit declension


Declension of आत्मपञ्चमा ātmapañcamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मपञ्चमा ātmapañcamā
आत्मपञ्चमे ātmapañcame
आत्मपञ्चमाः ātmapañcamāḥ
Vocative आत्मपञ्चमे ātmapañcame
आत्मपञ्चमे ātmapañcame
आत्मपञ्चमाः ātmapañcamāḥ
Accusative आत्मपञ्चमाम् ātmapañcamām
आत्मपञ्चमे ātmapañcame
आत्मपञ्चमाः ātmapañcamāḥ
Instrumental आत्मपञ्चमया ātmapañcamayā
आत्मपञ्चमाभ्याम् ātmapañcamābhyām
आत्मपञ्चमाभिः ātmapañcamābhiḥ
Dative आत्मपञ्चमायै ātmapañcamāyai
आत्मपञ्चमाभ्याम् ātmapañcamābhyām
आत्मपञ्चमाभ्यः ātmapañcamābhyaḥ
Ablative आत्मपञ्चमायाः ātmapañcamāyāḥ
आत्मपञ्चमाभ्याम् ātmapañcamābhyām
आत्मपञ्चमाभ्यः ātmapañcamābhyaḥ
Genitive आत्मपञ्चमायाः ātmapañcamāyāḥ
आत्मपञ्चमयोः ātmapañcamayoḥ
आत्मपञ्चमानाम् ātmapañcamānām
Locative आत्मपञ्चमायाम् ātmapañcamāyām
आत्मपञ्चमयोः ātmapañcamayoḥ
आत्मपञ्चमासु ātmapañcamāsu