| Singular | Dual | Plural |
Nominative |
आत्मपञ्चमा
ātmapañcamā
|
आत्मपञ्चमे
ātmapañcame
|
आत्मपञ्चमाः
ātmapañcamāḥ
|
Vocative |
आत्मपञ्चमे
ātmapañcame
|
आत्मपञ्चमे
ātmapañcame
|
आत्मपञ्चमाः
ātmapañcamāḥ
|
Accusative |
आत्मपञ्चमाम्
ātmapañcamām
|
आत्मपञ्चमे
ātmapañcame
|
आत्मपञ्चमाः
ātmapañcamāḥ
|
Instrumental |
आत्मपञ्चमया
ātmapañcamayā
|
आत्मपञ्चमाभ्याम्
ātmapañcamābhyām
|
आत्मपञ्चमाभिः
ātmapañcamābhiḥ
|
Dative |
आत्मपञ्चमायै
ātmapañcamāyai
|
आत्मपञ्चमाभ्याम्
ātmapañcamābhyām
|
आत्मपञ्चमाभ्यः
ātmapañcamābhyaḥ
|
Ablative |
आत्मपञ्चमायाः
ātmapañcamāyāḥ
|
आत्मपञ्चमाभ्याम्
ātmapañcamābhyām
|
आत्मपञ्चमाभ्यः
ātmapañcamābhyaḥ
|
Genitive |
आत्मपञ्चमायाः
ātmapañcamāyāḥ
|
आत्मपञ्चमयोः
ātmapañcamayoḥ
|
आत्मपञ्चमानाम्
ātmapañcamānām
|
Locative |
आत्मपञ्चमायाम्
ātmapañcamāyām
|
आत्मपञ्चमयोः
ātmapañcamayoḥ
|
आत्मपञ्चमासु
ātmapañcamāsu
|