| Singular | Dual | Plural |
Nominativo |
आत्मपञ्चमा
ātmapañcamā
|
आत्मपञ्चमे
ātmapañcame
|
आत्मपञ्चमाः
ātmapañcamāḥ
|
Vocativo |
आत्मपञ्चमे
ātmapañcame
|
आत्मपञ्चमे
ātmapañcame
|
आत्मपञ्चमाः
ātmapañcamāḥ
|
Acusativo |
आत्मपञ्चमाम्
ātmapañcamām
|
आत्मपञ्चमे
ātmapañcame
|
आत्मपञ्चमाः
ātmapañcamāḥ
|
Instrumental |
आत्मपञ्चमया
ātmapañcamayā
|
आत्मपञ्चमाभ्याम्
ātmapañcamābhyām
|
आत्मपञ्चमाभिः
ātmapañcamābhiḥ
|
Dativo |
आत्मपञ्चमायै
ātmapañcamāyai
|
आत्मपञ्चमाभ्याम्
ātmapañcamābhyām
|
आत्मपञ्चमाभ्यः
ātmapañcamābhyaḥ
|
Ablativo |
आत्मपञ्चमायाः
ātmapañcamāyāḥ
|
आत्मपञ्चमाभ्याम्
ātmapañcamābhyām
|
आत्मपञ्चमाभ्यः
ātmapañcamābhyaḥ
|
Genitivo |
आत्मपञ्चमायाः
ātmapañcamāyāḥ
|
आत्मपञ्चमयोः
ātmapañcamayoḥ
|
आत्मपञ्चमानाम्
ātmapañcamānām
|
Locativo |
आत्मपञ्चमायाम्
ātmapañcamāyām
|
आत्मपञ्चमयोः
ātmapañcamayoḥ
|
आत्मपञ्चमासु
ātmapañcamāsu
|