| Singular | Dual | Plural |
| Nominativo |
आत्मपञ्चमा
ātmapañcamā
|
आत्मपञ्चमे
ātmapañcame
|
आत्मपञ्चमाः
ātmapañcamāḥ
|
| Vocativo |
आत्मपञ्चमे
ātmapañcame
|
आत्मपञ्चमे
ātmapañcame
|
आत्मपञ्चमाः
ātmapañcamāḥ
|
| Acusativo |
आत्मपञ्चमाम्
ātmapañcamām
|
आत्मपञ्चमे
ātmapañcame
|
आत्मपञ्चमाः
ātmapañcamāḥ
|
| Instrumental |
आत्मपञ्चमया
ātmapañcamayā
|
आत्मपञ्चमाभ्याम्
ātmapañcamābhyām
|
आत्मपञ्चमाभिः
ātmapañcamābhiḥ
|
| Dativo |
आत्मपञ्चमायै
ātmapañcamāyai
|
आत्मपञ्चमाभ्याम्
ātmapañcamābhyām
|
आत्मपञ्चमाभ्यः
ātmapañcamābhyaḥ
|
| Ablativo |
आत्मपञ्चमायाः
ātmapañcamāyāḥ
|
आत्मपञ्चमाभ्याम्
ātmapañcamābhyām
|
आत्मपञ्चमाभ्यः
ātmapañcamābhyaḥ
|
| Genitivo |
आत्मपञ्चमायाः
ātmapañcamāyāḥ
|
आत्मपञ्चमयोः
ātmapañcamayoḥ
|
आत्मपञ्चमानाम्
ātmapañcamānām
|
| Locativo |
आत्मपञ्चमायाम्
ātmapañcamāyām
|
आत्मपञ्चमयोः
ātmapañcamayoḥ
|
आत्मपञ्चमासु
ātmapañcamāsu
|