| Singular | Dual | Plural |
Nominative |
आत्मसाची
ātmasācī
|
आत्मसाचिनौ
ātmasācinau
|
आत्मसाचिनः
ātmasācinaḥ
|
Vocative |
आत्मसाचिन्
ātmasācin
|
आत्मसाचिनौ
ātmasācinau
|
आत्मसाचिनः
ātmasācinaḥ
|
Accusative |
आत्मसाचिनम्
ātmasācinam
|
आत्मसाचिनौ
ātmasācinau
|
आत्मसाचिनः
ātmasācinaḥ
|
Instrumental |
आत्मसाचिना
ātmasācinā
|
आत्मसाचिभ्याम्
ātmasācibhyām
|
आत्मसाचिभिः
ātmasācibhiḥ
|
Dative |
आत्मसाचिने
ātmasācine
|
आत्मसाचिभ्याम्
ātmasācibhyām
|
आत्मसाचिभ्यः
ātmasācibhyaḥ
|
Ablative |
आत्मसाचिनः
ātmasācinaḥ
|
आत्मसाचिभ्याम्
ātmasācibhyām
|
आत्मसाचिभ्यः
ātmasācibhyaḥ
|
Genitive |
आत्मसाचिनः
ātmasācinaḥ
|
आत्मसाचिनोः
ātmasācinoḥ
|
आत्मसाचिनाम्
ātmasācinām
|
Locative |
आत्मसाचिनि
ātmasācini
|
आत्मसाचिनोः
ātmasācinoḥ
|
आत्मसाचिषु
ātmasāciṣu
|