Sanskrit tools

Sanskrit declension


Declension of आत्मसाचिन् ātmasācin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative आत्मसाची ātmasācī
आत्मसाचिनौ ātmasācinau
आत्मसाचिनः ātmasācinaḥ
Vocative आत्मसाचिन् ātmasācin
आत्मसाचिनौ ātmasācinau
आत्मसाचिनः ātmasācinaḥ
Accusative आत्मसाचिनम् ātmasācinam
आत्मसाचिनौ ātmasācinau
आत्मसाचिनः ātmasācinaḥ
Instrumental आत्मसाचिना ātmasācinā
आत्मसाचिभ्याम् ātmasācibhyām
आत्मसाचिभिः ātmasācibhiḥ
Dative आत्मसाचिने ātmasācine
आत्मसाचिभ्याम् ātmasācibhyām
आत्मसाचिभ्यः ātmasācibhyaḥ
Ablative आत्मसाचिनः ātmasācinaḥ
आत्मसाचिभ्याम् ātmasācibhyām
आत्मसाचिभ्यः ātmasācibhyaḥ
Genitive आत्मसाचिनः ātmasācinaḥ
आत्मसाचिनोः ātmasācinoḥ
आत्मसाचिनाम् ātmasācinām
Locative आत्मसाचिनि ātmasācini
आत्मसाचिनोः ātmasācinoḥ
आत्मसाचिषु ātmasāciṣu